Declension table of ?mamaṅkhuṣī

Deva

FeminineSingularDualPlural
Nominativemamaṅkhuṣī mamaṅkhuṣyau mamaṅkhuṣyaḥ
Vocativemamaṅkhuṣi mamaṅkhuṣyau mamaṅkhuṣyaḥ
Accusativemamaṅkhuṣīm mamaṅkhuṣyau mamaṅkhuṣīḥ
Instrumentalmamaṅkhuṣyā mamaṅkhuṣībhyām mamaṅkhuṣībhiḥ
Dativemamaṅkhuṣyai mamaṅkhuṣībhyām mamaṅkhuṣībhyaḥ
Ablativemamaṅkhuṣyāḥ mamaṅkhuṣībhyām mamaṅkhuṣībhyaḥ
Genitivemamaṅkhuṣyāḥ mamaṅkhuṣyoḥ mamaṅkhuṣīṇām
Locativemamaṅkhuṣyām mamaṅkhuṣyoḥ mamaṅkhuṣīṣu

Compound mamaṅkhuṣi - mamaṅkhuṣī -

Adverb -mamaṅkhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria