Declension table of ?maṅkhyamāna

Deva

NeuterSingularDualPlural
Nominativemaṅkhyamānam maṅkhyamāne maṅkhyamānāni
Vocativemaṅkhyamāna maṅkhyamāne maṅkhyamānāni
Accusativemaṅkhyamānam maṅkhyamāne maṅkhyamānāni
Instrumentalmaṅkhyamānena maṅkhyamānābhyām maṅkhyamānaiḥ
Dativemaṅkhyamānāya maṅkhyamānābhyām maṅkhyamānebhyaḥ
Ablativemaṅkhyamānāt maṅkhyamānābhyām maṅkhyamānebhyaḥ
Genitivemaṅkhyamānasya maṅkhyamānayoḥ maṅkhyamānānām
Locativemaṅkhyamāne maṅkhyamānayoḥ maṅkhyamāneṣu

Compound maṅkhyamāna -

Adverb -maṅkhyamānam -maṅkhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria