Declension table of ?maṅkhanīya

Deva

NeuterSingularDualPlural
Nominativemaṅkhanīyam maṅkhanīye maṅkhanīyāni
Vocativemaṅkhanīya maṅkhanīye maṅkhanīyāni
Accusativemaṅkhanīyam maṅkhanīye maṅkhanīyāni
Instrumentalmaṅkhanīyena maṅkhanīyābhyām maṅkhanīyaiḥ
Dativemaṅkhanīyāya maṅkhanīyābhyām maṅkhanīyebhyaḥ
Ablativemaṅkhanīyāt maṅkhanīyābhyām maṅkhanīyebhyaḥ
Genitivemaṅkhanīyasya maṅkhanīyayoḥ maṅkhanīyānām
Locativemaṅkhanīye maṅkhanīyayoḥ maṅkhanīyeṣu

Compound maṅkhanīya -

Adverb -maṅkhanīyam -maṅkhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria