Declension table of ?maṅkhitavyā

Deva

FeminineSingularDualPlural
Nominativemaṅkhitavyā maṅkhitavye maṅkhitavyāḥ
Vocativemaṅkhitavye maṅkhitavye maṅkhitavyāḥ
Accusativemaṅkhitavyām maṅkhitavye maṅkhitavyāḥ
Instrumentalmaṅkhitavyayā maṅkhitavyābhyām maṅkhitavyābhiḥ
Dativemaṅkhitavyāyai maṅkhitavyābhyām maṅkhitavyābhyaḥ
Ablativemaṅkhitavyāyāḥ maṅkhitavyābhyām maṅkhitavyābhyaḥ
Genitivemaṅkhitavyāyāḥ maṅkhitavyayoḥ maṅkhitavyānām
Locativemaṅkhitavyāyām maṅkhitavyayoḥ maṅkhitavyāsu

Adverb -maṅkhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria