Declension table of ?maṅkhamāna

Deva

MasculineSingularDualPlural
Nominativemaṅkhamānaḥ maṅkhamānau maṅkhamānāḥ
Vocativemaṅkhamāna maṅkhamānau maṅkhamānāḥ
Accusativemaṅkhamānam maṅkhamānau maṅkhamānān
Instrumentalmaṅkhamānena maṅkhamānābhyām maṅkhamānaiḥ maṅkhamānebhiḥ
Dativemaṅkhamānāya maṅkhamānābhyām maṅkhamānebhyaḥ
Ablativemaṅkhamānāt maṅkhamānābhyām maṅkhamānebhyaḥ
Genitivemaṅkhamānasya maṅkhamānayoḥ maṅkhamānānām
Locativemaṅkhamāne maṅkhamānayoḥ maṅkhamāneṣu

Compound maṅkhamāna -

Adverb -maṅkhamānam -maṅkhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria