Declension table of ?maṅkhitavat

Deva

NeuterSingularDualPlural
Nominativemaṅkhitavat maṅkhitavantī maṅkhitavatī maṅkhitavanti
Vocativemaṅkhitavat maṅkhitavantī maṅkhitavatī maṅkhitavanti
Accusativemaṅkhitavat maṅkhitavantī maṅkhitavatī maṅkhitavanti
Instrumentalmaṅkhitavatā maṅkhitavadbhyām maṅkhitavadbhiḥ
Dativemaṅkhitavate maṅkhitavadbhyām maṅkhitavadbhyaḥ
Ablativemaṅkhitavataḥ maṅkhitavadbhyām maṅkhitavadbhyaḥ
Genitivemaṅkhitavataḥ maṅkhitavatoḥ maṅkhitavatām
Locativemaṅkhitavati maṅkhitavatoḥ maṅkhitavatsu

Adverb -maṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria