Declension table of ?maṅkhita

Deva

NeuterSingularDualPlural
Nominativemaṅkhitam maṅkhite maṅkhitāni
Vocativemaṅkhita maṅkhite maṅkhitāni
Accusativemaṅkhitam maṅkhite maṅkhitāni
Instrumentalmaṅkhitena maṅkhitābhyām maṅkhitaiḥ
Dativemaṅkhitāya maṅkhitābhyām maṅkhitebhyaḥ
Ablativemaṅkhitāt maṅkhitābhyām maṅkhitebhyaḥ
Genitivemaṅkhitasya maṅkhitayoḥ maṅkhitānām
Locativemaṅkhite maṅkhitayoḥ maṅkhiteṣu

Compound maṅkhita -

Adverb -maṅkhitam -maṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria