Declension table of ?maṅkhitavat

Deva

MasculineSingularDualPlural
Nominativemaṅkhitavān maṅkhitavantau maṅkhitavantaḥ
Vocativemaṅkhitavan maṅkhitavantau maṅkhitavantaḥ
Accusativemaṅkhitavantam maṅkhitavantau maṅkhitavataḥ
Instrumentalmaṅkhitavatā maṅkhitavadbhyām maṅkhitavadbhiḥ
Dativemaṅkhitavate maṅkhitavadbhyām maṅkhitavadbhyaḥ
Ablativemaṅkhitavataḥ maṅkhitavadbhyām maṅkhitavadbhyaḥ
Genitivemaṅkhitavataḥ maṅkhitavatoḥ maṅkhitavatām
Locativemaṅkhitavati maṅkhitavatoḥ maṅkhitavatsu

Compound maṅkhitavat -

Adverb -maṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria