Conjugation tables of liṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstliṅgayāmi liṅgayāvaḥ liṅgayāmaḥ
Secondliṅgayasi liṅgayathaḥ liṅgayatha
Thirdliṅgayati liṅgayataḥ liṅgayanti


MiddleSingularDualPlural
Firstliṅgaye liṅgayāvahe liṅgayāmahe
Secondliṅgayase liṅgayethe liṅgayadhve
Thirdliṅgayate liṅgayete liṅgayante


PassiveSingularDualPlural
Firstliṅgye liṅgyāvahe liṅgyāmahe
Secondliṅgyase liṅgyethe liṅgyadhve
Thirdliṅgyate liṅgyete liṅgyante


Imperfect

ActiveSingularDualPlural
Firstaliṅgayam aliṅgayāva aliṅgayāma
Secondaliṅgayaḥ aliṅgayatam aliṅgayata
Thirdaliṅgayat aliṅgayatām aliṅgayan


MiddleSingularDualPlural
Firstaliṅgaye aliṅgayāvahi aliṅgayāmahi
Secondaliṅgayathāḥ aliṅgayethām aliṅgayadhvam
Thirdaliṅgayata aliṅgayetām aliṅgayanta


PassiveSingularDualPlural
Firstaliṅgye aliṅgyāvahi aliṅgyāmahi
Secondaliṅgyathāḥ aliṅgyethām aliṅgyadhvam
Thirdaliṅgyata aliṅgyetām aliṅgyanta


Optative

ActiveSingularDualPlural
Firstliṅgayeyam liṅgayeva liṅgayema
Secondliṅgayeḥ liṅgayetam liṅgayeta
Thirdliṅgayet liṅgayetām liṅgayeyuḥ


MiddleSingularDualPlural
Firstliṅgayeya liṅgayevahi liṅgayemahi
Secondliṅgayethāḥ liṅgayeyāthām liṅgayedhvam
Thirdliṅgayeta liṅgayeyātām liṅgayeran


PassiveSingularDualPlural
Firstliṅgyeya liṅgyevahi liṅgyemahi
Secondliṅgyethāḥ liṅgyeyāthām liṅgyedhvam
Thirdliṅgyeta liṅgyeyātām liṅgyeran


Imperative

ActiveSingularDualPlural
Firstliṅgayāni liṅgayāva liṅgayāma
Secondliṅgaya liṅgayatam liṅgayata
Thirdliṅgayatu liṅgayatām liṅgayantu


MiddleSingularDualPlural
Firstliṅgayai liṅgayāvahai liṅgayāmahai
Secondliṅgayasva liṅgayethām liṅgayadhvam
Thirdliṅgayatām liṅgayetām liṅgayantām


PassiveSingularDualPlural
Firstliṅgyai liṅgyāvahai liṅgyāmahai
Secondliṅgyasva liṅgyethām liṅgyadhvam
Thirdliṅgyatām liṅgyetām liṅgyantām


Future

ActiveSingularDualPlural
Firstliṅgayiṣyāmi liṅgayiṣyāvaḥ liṅgayiṣyāmaḥ
Secondliṅgayiṣyasi liṅgayiṣyathaḥ liṅgayiṣyatha
Thirdliṅgayiṣyati liṅgayiṣyataḥ liṅgayiṣyanti


MiddleSingularDualPlural
Firstliṅgayiṣye liṅgayiṣyāvahe liṅgayiṣyāmahe
Secondliṅgayiṣyase liṅgayiṣyethe liṅgayiṣyadhve
Thirdliṅgayiṣyate liṅgayiṣyete liṅgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstliṅgayitāsmi liṅgayitāsvaḥ liṅgayitāsmaḥ
Secondliṅgayitāsi liṅgayitāsthaḥ liṅgayitāstha
Thirdliṅgayitā liṅgayitārau liṅgayitāraḥ

Participles

Past Passive Participle
liṅgita m. n. liṅgitā f.

Past Active Participle
liṅgitavat m. n. liṅgitavatī f.

Present Active Participle
liṅgayat m. n. liṅgayantī f.

Present Middle Participle
liṅgayamāna m. n. liṅgayamānā f.

Present Passive Participle
liṅgyamāna m. n. liṅgyamānā f.

Future Active Participle
liṅgayiṣyat m. n. liṅgayiṣyantī f.

Future Middle Participle
liṅgayiṣyamāṇa m. n. liṅgayiṣyamāṇā f.

Future Passive Participle
liṅgayitavya m. n. liṅgayitavyā f.

Future Passive Participle
liṅgya m. n. liṅgyā f.

Future Passive Participle
liṅganīya m. n. liṅganīyā f.

Indeclinable forms

Infinitive
liṅgayitum

Absolutive
liṅgayitvā

Absolutive
-liṅgya

Periphrastic Perfect
liṅgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria