Declension table of ?liṅgayamāna

Deva

MasculineSingularDualPlural
Nominativeliṅgayamānaḥ liṅgayamānau liṅgayamānāḥ
Vocativeliṅgayamāna liṅgayamānau liṅgayamānāḥ
Accusativeliṅgayamānam liṅgayamānau liṅgayamānān
Instrumentalliṅgayamānena liṅgayamānābhyām liṅgayamānaiḥ liṅgayamānebhiḥ
Dativeliṅgayamānāya liṅgayamānābhyām liṅgayamānebhyaḥ
Ablativeliṅgayamānāt liṅgayamānābhyām liṅgayamānebhyaḥ
Genitiveliṅgayamānasya liṅgayamānayoḥ liṅgayamānānām
Locativeliṅgayamāne liṅgayamānayoḥ liṅgayamāneṣu

Compound liṅgayamāna -

Adverb -liṅgayamānam -liṅgayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria