Declension table of ?liṅgayiṣyat

Deva

MasculineSingularDualPlural
Nominativeliṅgayiṣyan liṅgayiṣyantau liṅgayiṣyantaḥ
Vocativeliṅgayiṣyan liṅgayiṣyantau liṅgayiṣyantaḥ
Accusativeliṅgayiṣyantam liṅgayiṣyantau liṅgayiṣyataḥ
Instrumentalliṅgayiṣyatā liṅgayiṣyadbhyām liṅgayiṣyadbhiḥ
Dativeliṅgayiṣyate liṅgayiṣyadbhyām liṅgayiṣyadbhyaḥ
Ablativeliṅgayiṣyataḥ liṅgayiṣyadbhyām liṅgayiṣyadbhyaḥ
Genitiveliṅgayiṣyataḥ liṅgayiṣyatoḥ liṅgayiṣyatām
Locativeliṅgayiṣyati liṅgayiṣyatoḥ liṅgayiṣyatsu

Compound liṅgayiṣyat -

Adverb -liṅgayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria