Declension table of ?liṅgayantī

Deva

FeminineSingularDualPlural
Nominativeliṅgayantī liṅgayantyau liṅgayantyaḥ
Vocativeliṅgayanti liṅgayantyau liṅgayantyaḥ
Accusativeliṅgayantīm liṅgayantyau liṅgayantīḥ
Instrumentalliṅgayantyā liṅgayantībhyām liṅgayantībhiḥ
Dativeliṅgayantyai liṅgayantībhyām liṅgayantībhyaḥ
Ablativeliṅgayantyāḥ liṅgayantībhyām liṅgayantībhyaḥ
Genitiveliṅgayantyāḥ liṅgayantyoḥ liṅgayantīnām
Locativeliṅgayantyām liṅgayantyoḥ liṅgayantīṣu

Compound liṅgayanti - liṅgayantī -

Adverb -liṅgayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria