Declension table of ?liṅgayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeliṅgayiṣyamāṇā liṅgayiṣyamāṇe liṅgayiṣyamāṇāḥ
Vocativeliṅgayiṣyamāṇe liṅgayiṣyamāṇe liṅgayiṣyamāṇāḥ
Accusativeliṅgayiṣyamāṇām liṅgayiṣyamāṇe liṅgayiṣyamāṇāḥ
Instrumentalliṅgayiṣyamāṇayā liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇābhiḥ
Dativeliṅgayiṣyamāṇāyai liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇābhyaḥ
Ablativeliṅgayiṣyamāṇāyāḥ liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇābhyaḥ
Genitiveliṅgayiṣyamāṇāyāḥ liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇānām
Locativeliṅgayiṣyamāṇāyām liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇāsu

Adverb -liṅgayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria