Declension table of ?liṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeliṅgitavatī liṅgitavatyau liṅgitavatyaḥ
Vocativeliṅgitavati liṅgitavatyau liṅgitavatyaḥ
Accusativeliṅgitavatīm liṅgitavatyau liṅgitavatīḥ
Instrumentalliṅgitavatyā liṅgitavatībhyām liṅgitavatībhiḥ
Dativeliṅgitavatyai liṅgitavatībhyām liṅgitavatībhyaḥ
Ablativeliṅgitavatyāḥ liṅgitavatībhyām liṅgitavatībhyaḥ
Genitiveliṅgitavatyāḥ liṅgitavatyoḥ liṅgitavatīnām
Locativeliṅgitavatyām liṅgitavatyoḥ liṅgitavatīṣu

Compound liṅgitavati - liṅgitavatī -

Adverb -liṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria