Declension table of ?liṅgayitavya

Deva

NeuterSingularDualPlural
Nominativeliṅgayitavyam liṅgayitavye liṅgayitavyāni
Vocativeliṅgayitavya liṅgayitavye liṅgayitavyāni
Accusativeliṅgayitavyam liṅgayitavye liṅgayitavyāni
Instrumentalliṅgayitavyena liṅgayitavyābhyām liṅgayitavyaiḥ
Dativeliṅgayitavyāya liṅgayitavyābhyām liṅgayitavyebhyaḥ
Ablativeliṅgayitavyāt liṅgayitavyābhyām liṅgayitavyebhyaḥ
Genitiveliṅgayitavyasya liṅgayitavyayoḥ liṅgayitavyānām
Locativeliṅgayitavye liṅgayitavyayoḥ liṅgayitavyeṣu

Compound liṅgayitavya -

Adverb -liṅgayitavyam -liṅgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria