Declension table of ?liṅgayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgayiṣyamāṇam liṅgayiṣyamāṇe liṅgayiṣyamāṇāni
Vocativeliṅgayiṣyamāṇa liṅgayiṣyamāṇe liṅgayiṣyamāṇāni
Accusativeliṅgayiṣyamāṇam liṅgayiṣyamāṇe liṅgayiṣyamāṇāni
Instrumentalliṅgayiṣyamāṇena liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇaiḥ
Dativeliṅgayiṣyamāṇāya liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇebhyaḥ
Ablativeliṅgayiṣyamāṇāt liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇebhyaḥ
Genitiveliṅgayiṣyamāṇasya liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇānām
Locativeliṅgayiṣyamāṇe liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇeṣu

Compound liṅgayiṣyamāṇa -

Adverb -liṅgayiṣyamāṇam -liṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria