तिङन्तावली लिङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गयति लिङ्गयतः लिङ्गयन्ति
मध्यमलिङ्गयसि लिङ्गयथः लिङ्गयथ
उत्तमलिङ्गयामि लिङ्गयावः लिङ्गयामः


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गयते लिङ्गयेते लिङ्गयन्ते
मध्यमलिङ्गयसे लिङ्गयेथे लिङ्गयध्वे
उत्तमलिङ्गये लिङ्गयावहे लिङ्गयामहे


कर्मणिएकद्विबहु
प्रथमलिङ्ग्यते लिङ्ग्येते लिङ्ग्यन्ते
मध्यमलिङ्ग्यसे लिङ्ग्येथे लिङ्ग्यध्वे
उत्तमलिङ्ग्ये लिङ्ग्यावहे लिङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिङ्गयत् अलिङ्गयताम् अलिङ्गयन्
मध्यमअलिङ्गयः अलिङ्गयतम् अलिङ्गयत
उत्तमअलिङ्गयम् अलिङ्गयाव अलिङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमअलिङ्गयत अलिङ्गयेताम् अलिङ्गयन्त
मध्यमअलिङ्गयथाः अलिङ्गयेथाम् अलिङ्गयध्वम्
उत्तमअलिङ्गये अलिङ्गयावहि अलिङ्गयामहि


कर्मणिएकद्विबहु
प्रथमअलिङ्ग्यत अलिङ्ग्येताम् अलिङ्ग्यन्त
मध्यमअलिङ्ग्यथाः अलिङ्ग्येथाम् अलिङ्ग्यध्वम्
उत्तमअलिङ्ग्ये अलिङ्ग्यावहि अलिङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गयेत् लिङ्गयेताम् लिङ्गयेयुः
मध्यमलिङ्गयेः लिङ्गयेतम् लिङ्गयेत
उत्तमलिङ्गयेयम् लिङ्गयेव लिङ्गयेम


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गयेत लिङ्गयेयाताम् लिङ्गयेरन्
मध्यमलिङ्गयेथाः लिङ्गयेयाथाम् लिङ्गयेध्वम्
उत्तमलिङ्गयेय लिङ्गयेवहि लिङ्गयेमहि


कर्मणिएकद्विबहु
प्रथमलिङ्ग्येत लिङ्ग्येयाताम् लिङ्ग्येरन्
मध्यमलिङ्ग्येथाः लिङ्ग्येयाथाम् लिङ्ग्येध्वम्
उत्तमलिङ्ग्येय लिङ्ग्येवहि लिङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गयतु लिङ्गयताम् लिङ्गयन्तु
मध्यमलिङ्गय लिङ्गयतम् लिङ्गयत
उत्तमलिङ्गयानि लिङ्गयाव लिङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गयताम् लिङ्गयेताम् लिङ्गयन्ताम्
मध्यमलिङ्गयस्व लिङ्गयेथाम् लिङ्गयध्वम्
उत्तमलिङ्गयै लिङ्गयावहै लिङ्गयामहै


कर्मणिएकद्विबहु
प्रथमलिङ्ग्यताम् लिङ्ग्येताम् लिङ्ग्यन्ताम्
मध्यमलिङ्ग्यस्व लिङ्ग्येथाम् लिङ्ग्यध्वम्
उत्तमलिङ्ग्यै लिङ्ग्यावहै लिङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गयिष्यति लिङ्गयिष्यतः लिङ्गयिष्यन्ति
मध्यमलिङ्गयिष्यसि लिङ्गयिष्यथः लिङ्गयिष्यथ
उत्तमलिङ्गयिष्यामि लिङ्गयिष्यावः लिङ्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गयिष्यते लिङ्गयिष्येते लिङ्गयिष्यन्ते
मध्यमलिङ्गयिष्यसे लिङ्गयिष्येथे लिङ्गयिष्यध्वे
उत्तमलिङ्गयिष्ये लिङ्गयिष्यावहे लिङ्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गयिता लिङ्गयितारौ लिङ्गयितारः
मध्यमलिङ्गयितासि लिङ्गयितास्थः लिङ्गयितास्थ
उत्तमलिङ्गयितास्मि लिङ्गयितास्वः लिङ्गयितास्मः

कृदन्त

क्त
लिङ्गित m. n. लिङ्गिता f.

क्तवतु
लिङ्गितवत् m. n. लिङ्गितवती f.

शतृ
लिङ्गयत् m. n. लिङ्गयन्ती f.

शानच्
लिङ्गयमान m. n. लिङ्गयमाना f.

शानच् कर्मणि
लिङ्ग्यमान m. n. लिङ्ग्यमाना f.

लुडादेश पर
लिङ्गयिष्यत् m. n. लिङ्गयिष्यन्ती f.

लुडादेश आत्म
लिङ्गयिष्यमाण m. n. लिङ्गयिष्यमाणा f.

तव्य
लिङ्गयितव्य m. n. लिङ्गयितव्या f.

यत्
लिङ्ग्य m. n. लिङ्ग्या f.

अनीयर्
लिङ्गनीय m. n. लिङ्गनीया f.

अव्यय

तुमुन्
लिङ्गयितुम्

क्त्वा
लिङ्गयित्वा

ल्यप्
॰लिङ्ग्य

लिट्
लिङ्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria