Declension table of ?liṅgayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeliṅgayiṣyamāṇaḥ liṅgayiṣyamāṇau liṅgayiṣyamāṇāḥ
Vocativeliṅgayiṣyamāṇa liṅgayiṣyamāṇau liṅgayiṣyamāṇāḥ
Accusativeliṅgayiṣyamāṇam liṅgayiṣyamāṇau liṅgayiṣyamāṇān
Instrumentalliṅgayiṣyamāṇena liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇaiḥ liṅgayiṣyamāṇebhiḥ
Dativeliṅgayiṣyamāṇāya liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇebhyaḥ
Ablativeliṅgayiṣyamāṇāt liṅgayiṣyamāṇābhyām liṅgayiṣyamāṇebhyaḥ
Genitiveliṅgayiṣyamāṇasya liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇānām
Locativeliṅgayiṣyamāṇe liṅgayiṣyamāṇayoḥ liṅgayiṣyamāṇeṣu

Compound liṅgayiṣyamāṇa -

Adverb -liṅgayiṣyamāṇam -liṅgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria