Conjugation tables of ?knath

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknathāmi knathāvaḥ knathāmaḥ
Secondknathasi knathathaḥ knathatha
Thirdknathati knathataḥ knathanti


MiddleSingularDualPlural
Firstknathe knathāvahe knathāmahe
Secondknathase knathethe knathadhve
Thirdknathate knathete knathante


PassiveSingularDualPlural
Firstknathye knathyāvahe knathyāmahe
Secondknathyase knathyethe knathyadhve
Thirdknathyate knathyete knathyante


Imperfect

ActiveSingularDualPlural
Firstaknatham aknathāva aknathāma
Secondaknathaḥ aknathatam aknathata
Thirdaknathat aknathatām aknathan


MiddleSingularDualPlural
Firstaknathe aknathāvahi aknathāmahi
Secondaknathathāḥ aknathethām aknathadhvam
Thirdaknathata aknathetām aknathanta


PassiveSingularDualPlural
Firstaknathye aknathyāvahi aknathyāmahi
Secondaknathyathāḥ aknathyethām aknathyadhvam
Thirdaknathyata aknathyetām aknathyanta


Optative

ActiveSingularDualPlural
Firstknatheyam knatheva knathema
Secondknatheḥ knathetam knatheta
Thirdknathet knathetām knatheyuḥ


MiddleSingularDualPlural
Firstknatheya knathevahi knathemahi
Secondknathethāḥ knatheyāthām knathedhvam
Thirdknatheta knatheyātām knatheran


PassiveSingularDualPlural
Firstknathyeya knathyevahi knathyemahi
Secondknathyethāḥ knathyeyāthām knathyedhvam
Thirdknathyeta knathyeyātām knathyeran


Imperative

ActiveSingularDualPlural
Firstknathāni knathāva knathāma
Secondknatha knathatam knathata
Thirdknathatu knathatām knathantu


MiddleSingularDualPlural
Firstknathai knathāvahai knathāmahai
Secondknathasva knathethām knathadhvam
Thirdknathatām knathetām knathantām


PassiveSingularDualPlural
Firstknathyai knathyāvahai knathyāmahai
Secondknathyasva knathyethām knathyadhvam
Thirdknathyatām knathyetām knathyantām


Future

ActiveSingularDualPlural
Firstknathiṣyāmi knathiṣyāvaḥ knathiṣyāmaḥ
Secondknathiṣyasi knathiṣyathaḥ knathiṣyatha
Thirdknathiṣyati knathiṣyataḥ knathiṣyanti


MiddleSingularDualPlural
Firstknathiṣye knathiṣyāvahe knathiṣyāmahe
Secondknathiṣyase knathiṣyethe knathiṣyadhve
Thirdknathiṣyate knathiṣyete knathiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknathitāsmi knathitāsvaḥ knathitāsmaḥ
Secondknathitāsi knathitāsthaḥ knathitāstha
Thirdknathitā knathitārau knathitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaknātha caknatha caknathiva caknathima
Secondcaknathitha caknathathuḥ caknatha
Thirdcaknātha caknathatuḥ caknathuḥ


MiddleSingularDualPlural
Firstcaknathe caknathivahe caknathimahe
Secondcaknathiṣe caknathāthe caknathidhve
Thirdcaknathe caknathāte caknathire


Benedictive

ActiveSingularDualPlural
Firstknathyāsam knathyāsva knathyāsma
Secondknathyāḥ knathyāstam knathyāsta
Thirdknathyāt knathyāstām knathyāsuḥ

Participles

Past Passive Participle
knattha m. n. knatthā f.

Past Active Participle
knatthavat m. n. knatthavatī f.

Present Active Participle
knathat m. n. knathantī f.

Present Middle Participle
knathamāna m. n. knathamānā f.

Present Passive Participle
knathyamāna m. n. knathyamānā f.

Future Active Participle
knathiṣyat m. n. knathiṣyantī f.

Future Middle Participle
knathiṣyamāṇa m. n. knathiṣyamāṇā f.

Future Passive Participle
knathitavya m. n. knathitavyā f.

Future Passive Participle
knāthya m. n. knāthyā f.

Future Passive Participle
knathanīya m. n. knathanīyā f.

Perfect Active Participle
caknathvas m. n. caknathuṣī f.

Perfect Middle Participle
caknathāna m. n. caknathānā f.

Indeclinable forms

Infinitive
knathitum

Absolutive
knatthvā

Absolutive
-knathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria