Declension table of ?knathitavya

Deva

NeuterSingularDualPlural
Nominativeknathitavyam knathitavye knathitavyāni
Vocativeknathitavya knathitavye knathitavyāni
Accusativeknathitavyam knathitavye knathitavyāni
Instrumentalknathitavyena knathitavyābhyām knathitavyaiḥ
Dativeknathitavyāya knathitavyābhyām knathitavyebhyaḥ
Ablativeknathitavyāt knathitavyābhyām knathitavyebhyaḥ
Genitiveknathitavyasya knathitavyayoḥ knathitavyānām
Locativeknathitavye knathitavyayoḥ knathitavyeṣu

Compound knathitavya -

Adverb -knathitavyam -knathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria