Declension table of ?knāthya

Deva

MasculineSingularDualPlural
Nominativeknāthyaḥ knāthyau knāthyāḥ
Vocativeknāthya knāthyau knāthyāḥ
Accusativeknāthyam knāthyau knāthyān
Instrumentalknāthyena knāthyābhyām knāthyaiḥ knāthyebhiḥ
Dativeknāthyāya knāthyābhyām knāthyebhyaḥ
Ablativeknāthyāt knāthyābhyām knāthyebhyaḥ
Genitiveknāthyasya knāthyayoḥ knāthyānām
Locativeknāthye knāthyayoḥ knāthyeṣu

Compound knāthya -

Adverb -knāthyam -knāthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria