Declension table of ?knathiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknathiṣyamāṇā knathiṣyamāṇe knathiṣyamāṇāḥ
Vocativeknathiṣyamāṇe knathiṣyamāṇe knathiṣyamāṇāḥ
Accusativeknathiṣyamāṇām knathiṣyamāṇe knathiṣyamāṇāḥ
Instrumentalknathiṣyamāṇayā knathiṣyamāṇābhyām knathiṣyamāṇābhiḥ
Dativeknathiṣyamāṇāyai knathiṣyamāṇābhyām knathiṣyamāṇābhyaḥ
Ablativeknathiṣyamāṇāyāḥ knathiṣyamāṇābhyām knathiṣyamāṇābhyaḥ
Genitiveknathiṣyamāṇāyāḥ knathiṣyamāṇayoḥ knathiṣyamāṇānām
Locativeknathiṣyamāṇāyām knathiṣyamāṇayoḥ knathiṣyamāṇāsu

Adverb -knathiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria