Declension table of ?knatthavat

Deva

MasculineSingularDualPlural
Nominativeknatthavān knatthavantau knatthavantaḥ
Vocativeknatthavan knatthavantau knatthavantaḥ
Accusativeknatthavantam knatthavantau knatthavataḥ
Instrumentalknatthavatā knatthavadbhyām knatthavadbhiḥ
Dativeknatthavate knatthavadbhyām knatthavadbhyaḥ
Ablativeknatthavataḥ knatthavadbhyām knatthavadbhyaḥ
Genitiveknatthavataḥ knatthavatoḥ knatthavatām
Locativeknatthavati knatthavatoḥ knatthavatsu

Compound knatthavat -

Adverb -knatthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria