तिङन्तावली ?क्नथ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्नथति क्नथतः क्नथन्ति
मध्यमक्नथसि क्नथथः क्नथथ
उत्तमक्नथामि क्नथावः क्नथामः


आत्मनेपदेएकद्विबहु
प्रथमक्नथते क्नथेते क्नथन्ते
मध्यमक्नथसे क्नथेथे क्नथध्वे
उत्तमक्नथे क्नथावहे क्नथामहे


कर्मणिएकद्विबहु
प्रथमक्नथ्यते क्नथ्येते क्नथ्यन्ते
मध्यमक्नथ्यसे क्नथ्येथे क्नथ्यध्वे
उत्तमक्नथ्ये क्नथ्यावहे क्नथ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्नथत् अक्नथताम् अक्नथन्
मध्यमअक्नथः अक्नथतम् अक्नथत
उत्तमअक्नथम् अक्नथाव अक्नथाम


आत्मनेपदेएकद्विबहु
प्रथमअक्नथत अक्नथेताम् अक्नथन्त
मध्यमअक्नथथाः अक्नथेथाम् अक्नथध्वम्
उत्तमअक्नथे अक्नथावहि अक्नथामहि


कर्मणिएकद्विबहु
प्रथमअक्नथ्यत अक्नथ्येताम् अक्नथ्यन्त
मध्यमअक्नथ्यथाः अक्नथ्येथाम् अक्नथ्यध्वम्
उत्तमअक्नथ्ये अक्नथ्यावहि अक्नथ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्नथेत् क्नथेताम् क्नथेयुः
मध्यमक्नथेः क्नथेतम् क्नथेत
उत्तमक्नथेयम् क्नथेव क्नथेम


आत्मनेपदेएकद्विबहु
प्रथमक्नथेत क्नथेयाताम् क्नथेरन्
मध्यमक्नथेथाः क्नथेयाथाम् क्नथेध्वम्
उत्तमक्नथेय क्नथेवहि क्नथेमहि


कर्मणिएकद्विबहु
प्रथमक्नथ्येत क्नथ्येयाताम् क्नथ्येरन्
मध्यमक्नथ्येथाः क्नथ्येयाथाम् क्नथ्येध्वम्
उत्तमक्नथ्येय क्नथ्येवहि क्नथ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्नथतु क्नथताम् क्नथन्तु
मध्यमक्नथ क्नथतम् क्नथत
उत्तमक्नथानि क्नथाव क्नथाम


आत्मनेपदेएकद्विबहु
प्रथमक्नथताम् क्नथेताम् क्नथन्ताम्
मध्यमक्नथस्व क्नथेथाम् क्नथध्वम्
उत्तमक्नथै क्नथावहै क्नथामहै


कर्मणिएकद्विबहु
प्रथमक्नथ्यताम् क्नथ्येताम् क्नथ्यन्ताम्
मध्यमक्नथ्यस्व क्नथ्येथाम् क्नथ्यध्वम्
उत्तमक्नथ्यै क्नथ्यावहै क्नथ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्नथिष्यति क्नथिष्यतः क्नथिष्यन्ति
मध्यमक्नथिष्यसि क्नथिष्यथः क्नथिष्यथ
उत्तमक्नथिष्यामि क्नथिष्यावः क्नथिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्नथिष्यते क्नथिष्येते क्नथिष्यन्ते
मध्यमक्नथिष्यसे क्नथिष्येथे क्नथिष्यध्वे
उत्तमक्नथिष्ये क्नथिष्यावहे क्नथिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्नथिता क्नथितारौ क्नथितारः
मध्यमक्नथितासि क्नथितास्थः क्नथितास्थ
उत्तमक्नथितास्मि क्नथितास्वः क्नथितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचक्नाथ चक्नथतुः चक्नथुः
मध्यमचक्नथिथ चक्नथथुः चक्नथ
उत्तमचक्नाथ चक्नथ चक्नथिव चक्नथिम


आत्मनेपदेएकद्विबहु
प्रथमचक्नथे चक्नथाते चक्नथिरे
मध्यमचक्नथिषे चक्नथाथे चक्नथिध्वे
उत्तमचक्नथे चक्नथिवहे चक्नथिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्नथ्यात् क्नथ्यास्ताम् क्नथ्यासुः
मध्यमक्नथ्याः क्नथ्यास्तम् क्नथ्यास्त
उत्तमक्नथ्यासम् क्नथ्यास्व क्नथ्यास्म

कृदन्त

क्त
क्नत्थ m. n. क्नत्था f.

क्तवतु
क्नत्थवत् m. n. क्नत्थवती f.

शतृ
क्नथत् m. n. क्नथन्ती f.

शानच्
क्नथमान m. n. क्नथमाना f.

शानच् कर्मणि
क्नथ्यमान m. n. क्नथ्यमाना f.

लुडादेश पर
क्नथिष्यत् m. n. क्नथिष्यन्ती f.

लुडादेश आत्म
क्नथिष्यमाण m. n. क्नथिष्यमाणा f.

तव्य
क्नथितव्य m. n. क्नथितव्या f.

यत्
क्नाथ्य m. n. क्नाथ्या f.

अनीयर्
क्नथनीय m. n. क्नथनीया f.

लिडादेश पर
चक्नथ्वस् m. n. चक्नथुषी f.

लिडादेश आत्म
चक्नथान m. n. चक्नथाना f.

अव्यय

तुमुन्
क्नथितुम्

क्त्वा
क्नत्थ्वा

ल्यप्
॰क्नथ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria