Declension table of ?knatthavatī

Deva

FeminineSingularDualPlural
Nominativeknatthavatī knatthavatyau knatthavatyaḥ
Vocativeknatthavati knatthavatyau knatthavatyaḥ
Accusativeknatthavatīm knatthavatyau knatthavatīḥ
Instrumentalknatthavatyā knatthavatībhyām knatthavatībhiḥ
Dativeknatthavatyai knatthavatībhyām knatthavatībhyaḥ
Ablativeknatthavatyāḥ knatthavatībhyām knatthavatībhyaḥ
Genitiveknatthavatyāḥ knatthavatyoḥ knatthavatīnām
Locativeknatthavatyām knatthavatyoḥ knatthavatīṣu

Compound knatthavati - knatthavatī -

Adverb -knatthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria