Declension table of ?knathiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeknathiṣyamāṇaḥ knathiṣyamāṇau knathiṣyamāṇāḥ
Vocativeknathiṣyamāṇa knathiṣyamāṇau knathiṣyamāṇāḥ
Accusativeknathiṣyamāṇam knathiṣyamāṇau knathiṣyamāṇān
Instrumentalknathiṣyamāṇena knathiṣyamāṇābhyām knathiṣyamāṇaiḥ knathiṣyamāṇebhiḥ
Dativeknathiṣyamāṇāya knathiṣyamāṇābhyām knathiṣyamāṇebhyaḥ
Ablativeknathiṣyamāṇāt knathiṣyamāṇābhyām knathiṣyamāṇebhyaḥ
Genitiveknathiṣyamāṇasya knathiṣyamāṇayoḥ knathiṣyamāṇānām
Locativeknathiṣyamāṇe knathiṣyamāṇayoḥ knathiṣyamāṇeṣu

Compound knathiṣyamāṇa -

Adverb -knathiṣyamāṇam -knathiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria