Declension table of ?knathiṣyantī

Deva

FeminineSingularDualPlural
Nominativeknathiṣyantī knathiṣyantyau knathiṣyantyaḥ
Vocativeknathiṣyanti knathiṣyantyau knathiṣyantyaḥ
Accusativeknathiṣyantīm knathiṣyantyau knathiṣyantīḥ
Instrumentalknathiṣyantyā knathiṣyantībhyām knathiṣyantībhiḥ
Dativeknathiṣyantyai knathiṣyantībhyām knathiṣyantībhyaḥ
Ablativeknathiṣyantyāḥ knathiṣyantībhyām knathiṣyantībhyaḥ
Genitiveknathiṣyantyāḥ knathiṣyantyoḥ knathiṣyantīnām
Locativeknathiṣyantyām knathiṣyantyoḥ knathiṣyantīṣu

Compound knathiṣyanti - knathiṣyantī -

Adverb -knathiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria