Declension table of ?knathiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | knathiṣyat | knathiṣyantī knathiṣyatī | knathiṣyanti |
Vocative | knathiṣyat | knathiṣyantī knathiṣyatī | knathiṣyanti |
Accusative | knathiṣyat | knathiṣyantī knathiṣyatī | knathiṣyanti |
Instrumental | knathiṣyatā | knathiṣyadbhyām | knathiṣyadbhiḥ |
Dative | knathiṣyate | knathiṣyadbhyām | knathiṣyadbhyaḥ |
Ablative | knathiṣyataḥ | knathiṣyadbhyām | knathiṣyadbhyaḥ |
Genitive | knathiṣyataḥ | knathiṣyatoḥ | knathiṣyatām |
Locative | knathiṣyati | knathiṣyatoḥ | knathiṣyatsu |