Conjugation tables of ?khard

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhardāmi khardāvaḥ khardāmaḥ
Secondkhardasi khardathaḥ khardatha
Thirdkhardati khardataḥ khardanti


MiddleSingularDualPlural
Firstkharde khardāvahe khardāmahe
Secondkhardase khardethe khardadhve
Thirdkhardate khardete khardante


PassiveSingularDualPlural
Firstkhardye khardyāvahe khardyāmahe
Secondkhardyase khardyethe khardyadhve
Thirdkhardyate khardyete khardyante


Imperfect

ActiveSingularDualPlural
Firstakhardam akhardāva akhardāma
Secondakhardaḥ akhardatam akhardata
Thirdakhardat akhardatām akhardan


MiddleSingularDualPlural
Firstakharde akhardāvahi akhardāmahi
Secondakhardathāḥ akhardethām akhardadhvam
Thirdakhardata akhardetām akhardanta


PassiveSingularDualPlural
Firstakhardye akhardyāvahi akhardyāmahi
Secondakhardyathāḥ akhardyethām akhardyadhvam
Thirdakhardyata akhardyetām akhardyanta


Optative

ActiveSingularDualPlural
Firstkhardeyam khardeva khardema
Secondkhardeḥ khardetam khardeta
Thirdkhardet khardetām khardeyuḥ


MiddleSingularDualPlural
Firstkhardeya khardevahi khardemahi
Secondkhardethāḥ khardeyāthām khardedhvam
Thirdkhardeta khardeyātām kharderan


PassiveSingularDualPlural
Firstkhardyeya khardyevahi khardyemahi
Secondkhardyethāḥ khardyeyāthām khardyedhvam
Thirdkhardyeta khardyeyātām khardyeran


Imperative

ActiveSingularDualPlural
Firstkhardāni khardāva khardāma
Secondkharda khardatam khardata
Thirdkhardatu khardatām khardantu


MiddleSingularDualPlural
Firstkhardai khardāvahai khardāmahai
Secondkhardasva khardethām khardadhvam
Thirdkhardatām khardetām khardantām


PassiveSingularDualPlural
Firstkhardyai khardyāvahai khardyāmahai
Secondkhardyasva khardyethām khardyadhvam
Thirdkhardyatām khardyetām khardyantām


Future

ActiveSingularDualPlural
Firstkhardiṣyāmi khardiṣyāvaḥ khardiṣyāmaḥ
Secondkhardiṣyasi khardiṣyathaḥ khardiṣyatha
Thirdkhardiṣyati khardiṣyataḥ khardiṣyanti


MiddleSingularDualPlural
Firstkhardiṣye khardiṣyāvahe khardiṣyāmahe
Secondkhardiṣyase khardiṣyethe khardiṣyadhve
Thirdkhardiṣyate khardiṣyete khardiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkharditāsmi kharditāsvaḥ kharditāsmaḥ
Secondkharditāsi kharditāsthaḥ kharditāstha
Thirdkharditā kharditārau kharditāraḥ


Perfect

ActiveSingularDualPlural
Firstcakharda cakhardiva cakhardima
Secondcakharditha cakhardathuḥ cakharda
Thirdcakharda cakhardatuḥ cakharduḥ


MiddleSingularDualPlural
Firstcakharde cakhardivahe cakhardimahe
Secondcakhardiṣe cakhardāthe cakhardidhve
Thirdcakharde cakhardāte cakhardire


Benedictive

ActiveSingularDualPlural
Firstkhardyāsam khardyāsva khardyāsma
Secondkhardyāḥ khardyāstam khardyāsta
Thirdkhardyāt khardyāstām khardyāsuḥ

Participles

Past Passive Participle
khardita m. n. kharditā f.

Past Active Participle
kharditavat m. n. kharditavatī f.

Present Active Participle
khardat m. n. khardantī f.

Present Middle Participle
khardamāna m. n. khardamānā f.

Present Passive Participle
khardyamāna m. n. khardyamānā f.

Future Active Participle
khardiṣyat m. n. khardiṣyantī f.

Future Middle Participle
khardiṣyamāṇa m. n. khardiṣyamāṇā f.

Future Passive Participle
kharditavya m. n. kharditavyā f.

Future Passive Participle
khardya m. n. khardyā f.

Future Passive Participle
khardanīya m. n. khardanīyā f.

Perfect Active Participle
cakhardvas m. n. cakharduṣī f.

Perfect Middle Participle
cakhardāna m. n. cakhardānā f.

Indeclinable forms

Infinitive
kharditum

Absolutive
kharditvā

Absolutive
-khardya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria