Declension table of ?khardat

Deva

MasculineSingularDualPlural
Nominativekhardan khardantau khardantaḥ
Vocativekhardan khardantau khardantaḥ
Accusativekhardantam khardantau khardataḥ
Instrumentalkhardatā khardadbhyām khardadbhiḥ
Dativekhardate khardadbhyām khardadbhyaḥ
Ablativekhardataḥ khardadbhyām khardadbhyaḥ
Genitivekhardataḥ khardatoḥ khardatām
Locativekhardati khardatoḥ khardatsu

Compound khardat -

Adverb -khardantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria