Declension table of ?khardita

Deva

MasculineSingularDualPlural
Nominativekharditaḥ kharditau kharditāḥ
Vocativekhardita kharditau kharditāḥ
Accusativekharditam kharditau kharditān
Instrumentalkharditena kharditābhyām kharditaiḥ kharditebhiḥ
Dativekharditāya kharditābhyām kharditebhyaḥ
Ablativekharditāt kharditābhyām kharditebhyaḥ
Genitivekharditasya kharditayoḥ kharditānām
Locativekhardite kharditayoḥ kharditeṣu

Compound khardita -

Adverb -kharditam -kharditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria