Declension table of ?cakharduṣī

Deva

FeminineSingularDualPlural
Nominativecakharduṣī cakharduṣyau cakharduṣyaḥ
Vocativecakharduṣi cakharduṣyau cakharduṣyaḥ
Accusativecakharduṣīm cakharduṣyau cakharduṣīḥ
Instrumentalcakharduṣyā cakharduṣībhyām cakharduṣībhiḥ
Dativecakharduṣyai cakharduṣībhyām cakharduṣībhyaḥ
Ablativecakharduṣyāḥ cakharduṣībhyām cakharduṣībhyaḥ
Genitivecakharduṣyāḥ cakharduṣyoḥ cakharduṣīṇām
Locativecakharduṣyām cakharduṣyoḥ cakharduṣīṣu

Compound cakharduṣi - cakharduṣī -

Adverb -cakharduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria