Declension table of ?khardamāna

Deva

NeuterSingularDualPlural
Nominativekhardamānam khardamāne khardamānāni
Vocativekhardamāna khardamāne khardamānāni
Accusativekhardamānam khardamāne khardamānāni
Instrumentalkhardamānena khardamānābhyām khardamānaiḥ
Dativekhardamānāya khardamānābhyām khardamānebhyaḥ
Ablativekhardamānāt khardamānābhyām khardamānebhyaḥ
Genitivekhardamānasya khardamānayoḥ khardamānānām
Locativekhardamāne khardamānayoḥ khardamāneṣu

Compound khardamāna -

Adverb -khardamānam -khardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria