Declension table of ?khardantī

Deva

FeminineSingularDualPlural
Nominativekhardantī khardantyau khardantyaḥ
Vocativekhardanti khardantyau khardantyaḥ
Accusativekhardantīm khardantyau khardantīḥ
Instrumentalkhardantyā khardantībhyām khardantībhiḥ
Dativekhardantyai khardantībhyām khardantībhyaḥ
Ablativekhardantyāḥ khardantībhyām khardantībhyaḥ
Genitivekhardantyāḥ khardantyoḥ khardantīnām
Locativekhardantyām khardantyoḥ khardantīṣu

Compound khardanti - khardantī -

Adverb -khardanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria