Declension table of ?khardiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekhardiṣyamāṇā khardiṣyamāṇe khardiṣyamāṇāḥ
Vocativekhardiṣyamāṇe khardiṣyamāṇe khardiṣyamāṇāḥ
Accusativekhardiṣyamāṇām khardiṣyamāṇe khardiṣyamāṇāḥ
Instrumentalkhardiṣyamāṇayā khardiṣyamāṇābhyām khardiṣyamāṇābhiḥ
Dativekhardiṣyamāṇāyai khardiṣyamāṇābhyām khardiṣyamāṇābhyaḥ
Ablativekhardiṣyamāṇāyāḥ khardiṣyamāṇābhyām khardiṣyamāṇābhyaḥ
Genitivekhardiṣyamāṇāyāḥ khardiṣyamāṇayoḥ khardiṣyamāṇānām
Locativekhardiṣyamāṇāyām khardiṣyamāṇayoḥ khardiṣyamāṇāsu

Adverb -khardiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria