Declension table of ?khardamāna

Deva

MasculineSingularDualPlural
Nominativekhardamānaḥ khardamānau khardamānāḥ
Vocativekhardamāna khardamānau khardamānāḥ
Accusativekhardamānam khardamānau khardamānān
Instrumentalkhardamānena khardamānābhyām khardamānaiḥ khardamānebhiḥ
Dativekhardamānāya khardamānābhyām khardamānebhyaḥ
Ablativekhardamānāt khardamānābhyām khardamānebhyaḥ
Genitivekhardamānasya khardamānayoḥ khardamānānām
Locativekhardamāne khardamānayoḥ khardamāneṣu

Compound khardamāna -

Adverb -khardamānam -khardamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria