Declension table of ?kharditavat

Deva

MasculineSingularDualPlural
Nominativekharditavān kharditavantau kharditavantaḥ
Vocativekharditavan kharditavantau kharditavantaḥ
Accusativekharditavantam kharditavantau kharditavataḥ
Instrumentalkharditavatā kharditavadbhyām kharditavadbhiḥ
Dativekharditavate kharditavadbhyām kharditavadbhyaḥ
Ablativekharditavataḥ kharditavadbhyām kharditavadbhyaḥ
Genitivekharditavataḥ kharditavatoḥ kharditavatām
Locativekharditavati kharditavatoḥ kharditavatsu

Compound kharditavat -

Adverb -kharditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria