Declension table of ?khardiṣyat

Deva

MasculineSingularDualPlural
Nominativekhardiṣyan khardiṣyantau khardiṣyantaḥ
Vocativekhardiṣyan khardiṣyantau khardiṣyantaḥ
Accusativekhardiṣyantam khardiṣyantau khardiṣyataḥ
Instrumentalkhardiṣyatā khardiṣyadbhyām khardiṣyadbhiḥ
Dativekhardiṣyate khardiṣyadbhyām khardiṣyadbhyaḥ
Ablativekhardiṣyataḥ khardiṣyadbhyām khardiṣyadbhyaḥ
Genitivekhardiṣyataḥ khardiṣyatoḥ khardiṣyatām
Locativekhardiṣyati khardiṣyatoḥ khardiṣyatsu

Compound khardiṣyat -

Adverb -khardiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria