Conjugation tables of kṣudh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣudhyāmi kṣudhyāvaḥ kṣudhyāmaḥ
Secondkṣudhyasi kṣudhyathaḥ kṣudhyatha
Thirdkṣudhyati kṣudhyataḥ kṣudhyanti


PassiveSingularDualPlural
Firstkṣudhye kṣudhyāvahe kṣudhyāmahe
Secondkṣudhyase kṣudhyethe kṣudhyadhve
Thirdkṣudhyate kṣudhyete kṣudhyante


Imperfect

ActiveSingularDualPlural
Firstakṣudhyam akṣudhyāva akṣudhyāma
Secondakṣudhyaḥ akṣudhyatam akṣudhyata
Thirdakṣudhyat akṣudhyatām akṣudhyan


PassiveSingularDualPlural
Firstakṣudhye akṣudhyāvahi akṣudhyāmahi
Secondakṣudhyathāḥ akṣudhyethām akṣudhyadhvam
Thirdakṣudhyata akṣudhyetām akṣudhyanta


Optative

ActiveSingularDualPlural
Firstkṣudhyeyam kṣudhyeva kṣudhyema
Secondkṣudhyeḥ kṣudhyetam kṣudhyeta
Thirdkṣudhyet kṣudhyetām kṣudhyeyuḥ


PassiveSingularDualPlural
Firstkṣudhyeya kṣudhyevahi kṣudhyemahi
Secondkṣudhyethāḥ kṣudhyeyāthām kṣudhyedhvam
Thirdkṣudhyeta kṣudhyeyātām kṣudhyeran


Imperative

ActiveSingularDualPlural
Firstkṣudhyāni kṣudhyāva kṣudhyāma
Secondkṣudhya kṣudhyatam kṣudhyata
Thirdkṣudhyatu kṣudhyatām kṣudhyantu


PassiveSingularDualPlural
Firstkṣudhyai kṣudhyāvahai kṣudhyāmahai
Secondkṣudhyasva kṣudhyethām kṣudhyadhvam
Thirdkṣudhyatām kṣudhyetām kṣudhyantām


Future

ActiveSingularDualPlural
Firstkṣotsyāmi kṣotsyāvaḥ kṣotsyāmaḥ
Secondkṣotsyasi kṣotsyathaḥ kṣotsyatha
Thirdkṣotsyati kṣotsyataḥ kṣotsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkṣoddhāsmi kṣoddhāsvaḥ kṣoddhāsmaḥ
Secondkṣoddhāsi kṣoddhāsthaḥ kṣoddhāstha
Thirdkṣoddhā kṣoddhārau kṣoddhāraḥ


Perfect

ActiveSingularDualPlural
Firstcukṣodha cukṣudhiva cukṣudhima
Secondcukṣodhitha cukṣudhathuḥ cukṣudha
Thirdcukṣodha cukṣudhatuḥ cukṣudhuḥ


Benedictive

ActiveSingularDualPlural
Firstkṣudhyāsam kṣudhyāsva kṣudhyāsma
Secondkṣudhyāḥ kṣudhyāstam kṣudhyāsta
Thirdkṣudhyāt kṣudhyāstām kṣudhyāsuḥ

Participles

Past Passive Participle
kṣudhita m. n. kṣudhitā f.

Past Active Participle
kṣudhitavat m. n. kṣudhitavatī f.

Present Active Participle
kṣudhyat m. n. kṣudhyantī f.

Present Passive Participle
kṣudhyamāna m. n. kṣudhyamānā f.

Future Active Participle
kṣotsyat m. n. kṣotsyantī f.

Future Passive Participle
kṣoddhavya m. n. kṣoddhavyā f.

Future Passive Participle
kṣodhya m. n. kṣodhyā f.

Future Passive Participle
kṣodhanīya m. n. kṣodhanīyā f.

Perfect Active Participle
cukṣudhvas m. n. cukṣudhuṣī f.

Indeclinable forms

Infinitive
kṣoddhum

Absolutive
kṣodhitvā

Absolutive
kṣudhitvā

Absolutive
-kṣudhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria