Declension table of kṣudhita

Deva

MasculineSingularDualPlural
Nominativekṣudhitaḥ kṣudhitau kṣudhitāḥ
Vocativekṣudhita kṣudhitau kṣudhitāḥ
Accusativekṣudhitam kṣudhitau kṣudhitān
Instrumentalkṣudhitena kṣudhitābhyām kṣudhitaiḥ kṣudhitebhiḥ
Dativekṣudhitāya kṣudhitābhyām kṣudhitebhyaḥ
Ablativekṣudhitāt kṣudhitābhyām kṣudhitebhyaḥ
Genitivekṣudhitasya kṣudhitayoḥ kṣudhitānām
Locativekṣudhite kṣudhitayoḥ kṣudhiteṣu

Compound kṣudhita -

Adverb -kṣudhitam -kṣudhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria