Declension table of ?kṣodhanīya

Deva

MasculineSingularDualPlural
Nominativekṣodhanīyaḥ kṣodhanīyau kṣodhanīyāḥ
Vocativekṣodhanīya kṣodhanīyau kṣodhanīyāḥ
Accusativekṣodhanīyam kṣodhanīyau kṣodhanīyān
Instrumentalkṣodhanīyena kṣodhanīyābhyām kṣodhanīyaiḥ kṣodhanīyebhiḥ
Dativekṣodhanīyāya kṣodhanīyābhyām kṣodhanīyebhyaḥ
Ablativekṣodhanīyāt kṣodhanīyābhyām kṣodhanīyebhyaḥ
Genitivekṣodhanīyasya kṣodhanīyayoḥ kṣodhanīyānām
Locativekṣodhanīye kṣodhanīyayoḥ kṣodhanīyeṣu

Compound kṣodhanīya -

Adverb -kṣodhanīyam -kṣodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria