Declension table of ?kṣoddhavya

Deva

MasculineSingularDualPlural
Nominativekṣoddhavyaḥ kṣoddhavyau kṣoddhavyāḥ
Vocativekṣoddhavya kṣoddhavyau kṣoddhavyāḥ
Accusativekṣoddhavyam kṣoddhavyau kṣoddhavyān
Instrumentalkṣoddhavyena kṣoddhavyābhyām kṣoddhavyaiḥ kṣoddhavyebhiḥ
Dativekṣoddhavyāya kṣoddhavyābhyām kṣoddhavyebhyaḥ
Ablativekṣoddhavyāt kṣoddhavyābhyām kṣoddhavyebhyaḥ
Genitivekṣoddhavyasya kṣoddhavyayoḥ kṣoddhavyānām
Locativekṣoddhavye kṣoddhavyayoḥ kṣoddhavyeṣu

Compound kṣoddhavya -

Adverb -kṣoddhavyam -kṣoddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria