Declension table of ?kṣudhyat

Deva

MasculineSingularDualPlural
Nominativekṣudhyan kṣudhyantau kṣudhyantaḥ
Vocativekṣudhyan kṣudhyantau kṣudhyantaḥ
Accusativekṣudhyantam kṣudhyantau kṣudhyataḥ
Instrumentalkṣudhyatā kṣudhyadbhyām kṣudhyadbhiḥ
Dativekṣudhyate kṣudhyadbhyām kṣudhyadbhyaḥ
Ablativekṣudhyataḥ kṣudhyadbhyām kṣudhyadbhyaḥ
Genitivekṣudhyataḥ kṣudhyatoḥ kṣudhyatām
Locativekṣudhyati kṣudhyatoḥ kṣudhyatsu

Compound kṣudhyat -

Adverb -kṣudhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria