Declension table of ?kṣudhitavatī

Deva

FeminineSingularDualPlural
Nominativekṣudhitavatī kṣudhitavatyau kṣudhitavatyaḥ
Vocativekṣudhitavati kṣudhitavatyau kṣudhitavatyaḥ
Accusativekṣudhitavatīm kṣudhitavatyau kṣudhitavatīḥ
Instrumentalkṣudhitavatyā kṣudhitavatībhyām kṣudhitavatībhiḥ
Dativekṣudhitavatyai kṣudhitavatībhyām kṣudhitavatībhyaḥ
Ablativekṣudhitavatyāḥ kṣudhitavatībhyām kṣudhitavatībhyaḥ
Genitivekṣudhitavatyāḥ kṣudhitavatyoḥ kṣudhitavatīnām
Locativekṣudhitavatyām kṣudhitavatyoḥ kṣudhitavatīṣu

Compound kṣudhitavati - kṣudhitavatī -

Adverb -kṣudhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria