Declension table of ?cukṣudhvas

Deva

MasculineSingularDualPlural
Nominativecukṣudhvat cukṣudhvasau cukṣudhvasaḥ
Vocativecukṣudhvat cukṣudhvasau cukṣudhvasaḥ
Accusativecukṣudhvasam cukṣudhvasau cukṣudhvasaḥ
Instrumentalcukṣudhvasā cukṣudhvadbhyām cukṣudhvadbhiḥ
Dativecukṣudhvase cukṣudhvadbhyām cukṣudhvadbhyaḥ
Ablativecukṣudhvasaḥ cukṣudhvadbhyām cukṣudhvadbhyaḥ
Genitivecukṣudhvasaḥ cukṣudhvasoḥ cukṣudhvasām
Locativecukṣudhvasi cukṣudhvasoḥ cukṣudhvatsu

Compound cukṣudhvad -

Adverb -cukṣudhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria