Declension table of ?kṣudhitavat

Deva

MasculineSingularDualPlural
Nominativekṣudhitavān kṣudhitavantau kṣudhitavantaḥ
Vocativekṣudhitavan kṣudhitavantau kṣudhitavantaḥ
Accusativekṣudhitavantam kṣudhitavantau kṣudhitavataḥ
Instrumentalkṣudhitavatā kṣudhitavadbhyām kṣudhitavadbhiḥ
Dativekṣudhitavate kṣudhitavadbhyām kṣudhitavadbhyaḥ
Ablativekṣudhitavataḥ kṣudhitavadbhyām kṣudhitavadbhyaḥ
Genitivekṣudhitavataḥ kṣudhitavatoḥ kṣudhitavatām
Locativekṣudhitavati kṣudhitavatoḥ kṣudhitavatsu

Compound kṣudhitavat -

Adverb -kṣudhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria