Declension table of ?kṣudhyat

Deva

NeuterSingularDualPlural
Nominativekṣudhyat kṣudhyantī kṣudhyatī kṣudhyanti
Vocativekṣudhyat kṣudhyantī kṣudhyatī kṣudhyanti
Accusativekṣudhyat kṣudhyantī kṣudhyatī kṣudhyanti
Instrumentalkṣudhyatā kṣudhyadbhyām kṣudhyadbhiḥ
Dativekṣudhyate kṣudhyadbhyām kṣudhyadbhyaḥ
Ablativekṣudhyataḥ kṣudhyadbhyām kṣudhyadbhyaḥ
Genitivekṣudhyataḥ kṣudhyatoḥ kṣudhyatām
Locativekṣudhyati kṣudhyatoḥ kṣudhyatsu

Adverb -kṣudhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria