Declension table of ?kṣoddhavya

Deva

NeuterSingularDualPlural
Nominativekṣoddhavyam kṣoddhavye kṣoddhavyāni
Vocativekṣoddhavya kṣoddhavye kṣoddhavyāni
Accusativekṣoddhavyam kṣoddhavye kṣoddhavyāni
Instrumentalkṣoddhavyena kṣoddhavyābhyām kṣoddhavyaiḥ
Dativekṣoddhavyāya kṣoddhavyābhyām kṣoddhavyebhyaḥ
Ablativekṣoddhavyāt kṣoddhavyābhyām kṣoddhavyebhyaḥ
Genitivekṣoddhavyasya kṣoddhavyayoḥ kṣoddhavyānām
Locativekṣoddhavye kṣoddhavyayoḥ kṣoddhavyeṣu

Compound kṣoddhavya -

Adverb -kṣoddhavyam -kṣoddhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria