Conjugation tables of indh

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstindhe indhvahe indhmahe
Secondintse indhāthe inddhve
Thirdinddhe indhāte indhate


PassiveSingularDualPlural
Firstidhye idhyāvahe idhyāmahe
Secondidhyase idhyethe idhyadhve
Thirdidhyate idhyete idhyante


Imperfect

MiddleSingularDualPlural
Firstaindhi aindhvahi aindhmahi
Secondainddhāḥ aindhāthām ainddhvam
Thirdainddha aindhātām aindhata


PassiveSingularDualPlural
Firstaidhye aidhyāvahi aidhyāmahi
Secondaidhyathāḥ aidhyethām aidhyadhvam
Thirdaidhyata aidhyetām aidhyanta


Optative

MiddleSingularDualPlural
Firstindhīya indhīvahi indhīmahi
Secondindhīthāḥ indhīyāthām indhīdhvam
Thirdindhīta indhīyātām indhīran


PassiveSingularDualPlural
Firstidhyeya idhyevahi idhyemahi
Secondidhyethāḥ idhyeyāthām idhyedhvam
Thirdidhyeta idhyeyātām idhyeran


Imperative

MiddleSingularDualPlural
Firstinadhai inadhāvahai inadhāmahai
Secondintsva indhāthām inddhvam
Thirdinddhām indhātām indhatām


PassiveSingularDualPlural
Firstidhyai idhyāvahai idhyāmahai
Secondidhyasva idhyethām idhyadhvam
Thirdidhyatām idhyetām idhyantām


Future

MiddleSingularDualPlural
Firstindhiṣye indhiṣyāvahe indhiṣyāmahe
Secondindhiṣyase indhiṣyethe indhiṣyadhve
Thirdindhiṣyate indhiṣyete indhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstindhitāsmi indhitāsvaḥ indhitāsmaḥ
Secondindhitāsi indhitāsthaḥ indhitāstha
Thirdindhitā indhitārau indhitāraḥ


Benedictive

ActiveSingularDualPlural
Firstidhyāsam idhyāsva idhyāsma
Secondidhyāḥ idhyāstam idhyāsta
Thirdidhyāt idhyāstām idhyāsuḥ

Participles

Past Passive Participle
iddha m. n. iddhā f.

Past Active Participle
iddhavat m. n. iddhavatī f.

Present Middle Participle
indhāna m. n. indhānā f.

Present Passive Participle
idhyamāna m. n. idhyamānā f.

Future Middle Participle
indhiṣyamāṇa m. n. indhiṣyamāṇā f.

Future Passive Participle
indhitavya m. n. indhitavyā f.

Future Passive Participle
indhya m. n. indhyā f.

Future Passive Participle
indhanīya m. n. indhanīyā f.

Indeclinable forms

Infinitive
indhitum

Absolutive
iddhvā

Absolutive
-idhya

Periphrastic Perfect
indhām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria