Declension table of ?iddhavatī

Deva

FeminineSingularDualPlural
Nominativeiddhavatī iddhavatyau iddhavatyaḥ
Vocativeiddhavati iddhavatyau iddhavatyaḥ
Accusativeiddhavatīm iddhavatyau iddhavatīḥ
Instrumentaliddhavatyā iddhavatībhyām iddhavatībhiḥ
Dativeiddhavatyai iddhavatībhyām iddhavatībhyaḥ
Ablativeiddhavatyāḥ iddhavatībhyām iddhavatībhyaḥ
Genitiveiddhavatyāḥ iddhavatyoḥ iddhavatīnām
Locativeiddhavatyām iddhavatyoḥ iddhavatīṣu

Compound iddhavati - iddhavatī -

Adverb -iddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria